.

SBSE BEST BLOG

LEARN SANSKRIT । YOG & MEDITATION । MOTIVATIONAL STORIES । STUDY MATERIAL । QUIZ AND MORE...

Translate

Word of the day in Sanskrit

 दिने दिने संस्कृतम् - Sanskrit Everyday

|| पाणिनये नम: ||

(Saluting the great Grammarian of Sanskrit language ‘Panini’)

सर्वेभ्य: नमो नम: | (Hi to all of you)

Let’s start with brief introduction of language and communication, and understand their inter-relation. When we are going to talk about a language, word language represents the “method of human communication". What's the best place to start other than home where we converse every day? Let’s see the parts of the house and common rooms and their Sanskrit words.

👇(संस्कृत व्यवहारसाहस्री PDF)👇

💢💢💢💢💢💢💢💢💢💢

English Word

Sanskrit Word

Use

Door

द्वारम्

द्वारम् उद्घाटय।

Open the door.

Window

वातायनम्,गवाक्षम्

वातायना‌‌त् बहि: किं पश्यसि?

What do you see out of window?

Room

कक्षा

मम गृहे चतस्र: कक्षा: सन्ति।

My house has four rooms.

Steps / staircase

सोपानम्/ सोपानमार्ग:

सोपाने वामत: चलतु।

Keep left on staircase.

Roof

चाल:, छदि: / छदिम्

छ्दे: उपरि खग: अस्ति।

There is a bird on the roof top.

Wall

भित्ति , भित्तिका

भित्तिका नीला अस्ति।

The wall is blue in colour.

Lock

ताल:

ताल: गृहस्य संरक्षणार्थम् |

Lock is to protect the house.

Key

कुञ्चिका, कीलम्

कुञ्चिकां मा विस्मरतु।

Do not forget the keys.

Hall / Living room

आसनकक्षा

आसनकक्षा विशाला वर्तते।

Living room is spacious.

Bed room

शयनकक्षा, निद्राकक्षा

शयनकक्षायाम् अहं शयनं करोमि।

I sleep in bedroom.

Guest room

अतिथिकक्षा, अभ्यागतकक्षा

अतिथिकक्षायाम् एक: मञ्च: भवति।

In guest room there is a couch.

Study room

पठनकक्षा, अध्ययनकक्षा

पठनकक्षायां नैकानि पुस्तकानि सन्ति।

In study room there are many books.

Kitchen

पाकशाला, पाककक्षा

अहं पाकशालायां पाकं करोमि।

I am cooking in the kitchen.

Bath room

स्नानगृहम्, स्नानकक्षा

अहं स्नानगृहे स्नानं करोमि।

I am bathing in bathroom.

Toilet

शौचालयः, शौचकक्षा

सः शौचालयं प्रक्षालयति |

He is washing toilet.

Terrace

आलिन्द:

आलिन्द: रम्य: अस्ति।

Terrace is beautiful.

Table

पीठिका, उत्पीठिका

पीठिकायां पाक: सिद्ध:।

Dining Table

भोजनपीठिका

Food is ready on the table.

Chair

आसन्दी, आसन्द:, आसन्दम्

आसन्दे उपविश।

Sit on the chair.

Couch

शय्या, प्रस्तरण:, मञ्च:

मञ्च: काष्ठमयः भवति।

Couch is wooden.

Curtain

जवनिका, यवनिका, नीशार:

जवनिका पीता अस्ति।

Curtain is yellow.

Television

दूरदर्शनम्

दूरदर्शनस्य पुरत: न तिष्ठ।

Do not stand in front of the television.

Mobile

भ्रमणध्वनि:

भ्रमणध्वनि: सम्भाषणार्थम् उपयुक्त:।

Mobile is useful to converse.

Telephone

दूरध्वनि: , दूरवाणी

दूरध्वनि: नादं करोति।

Telephone rings.

Bag

प्रसेव:, स्यूत:

स्यूते किम् अस्ति ?

What is there in the bag?

Radio

आकाशवाणी

आकाशवाणी उपयुक्तं संवादमाध्यमम् आसीत् |

Radio was useful means of communication.

Music player

सङ्गीतवादनकम्

सङ्गीतवादनकेन मधुराणि गीतानि श्रोतुं शक्नोति|

Music player helps to listen to sweet songs.

Compact

सान्द्रवृत्तकम् , सान्द्रकम्

सङ्गणकस्य समीपे सान्द्रवृत्तकम् अस्ति ।

Disc (CD)

पिण्ड चक्रिका

Compact disc is near computer.

Computer

सङ्गणक:

सङ्गणक: उत्पीठिकाया: उपरि स्थापित:।

Computer is kept on the top of the table.

Fan

व्यजनम् , विद्युत् व्यजनम्, तालवृन्तम्

व्यजनं वायुं ददाति।

Fan provides air.

Light

दीप:

दण्डदीप: कक्षां प्रकाशयति|

Tube light

दण्डदीप:

Tube light illuminates the room.

AC/

शीतक: / शीतकयन्त्रम्

तन्त्रज्ञ: शीतकं सम्यक् करोति|

cooler

वायुशीतक:

Technician is repairing cooler.

Heater

उष्णक: / उष्णकयन्त्रम्

न शीतलं भासते, उष्णकं निर्वापयतु।

It doesn’t feel cold, switch off heater.

Carpet

कुथ: , आस्तरण: , आस्तरणम्

कुथ: कक्षाया: शोभां वर्धयति।

Carpet improves beauty of the room.





Sanskrit words

Transliteration

Meaning

दिनदर्शिकाdinadarshikaaCalendar
दूरदर्शनम्dooradarshanamTelevision
दर्पणःdarpanahaMirror
दूरवाणीdooravaaneeTelephone
द्वारम्dvaaramDoor
पादरक्षाpaadaraxaafootwear
आकाशवाणीaakaashavaaneeRadio
ध्वनिमुद्रिकाdhvanimudrikaaTape record
सिक्थवर्तिकाsikthavartikaaCandle
सूचनाघण्टाsoochanaaghantaaCalling bell
कङ्कणम्kankanamBangle
कर्तरीkartareeScissors
अवकरिकाavakarikaaDustbin
अग्निपेटिकाagnipetikaaMatchbox
छत्रम्chatramUmbrella
करण्डःkarandahaSmall box
शय्याshayyaaBed
भावचित्रम्bhaavachitramPhoto
करदीपःkaradeepahaTorch
जलशोधकम्jalashodhakamWater filter
धनलेखः,देयकम्dhanalekaha,deyakamBill,Receipt
तालःtaalahaLock
आतपःaatapahaSunlight
छायाchaayaaShade
सूचिकाsoochikaaSafety pin
समीकरःsameekarahaIron
पादत्राणम्paadatraanamShoe
गोलदीपःgoladeepahaBulb
दण्डदीपःdandadeepahaTube light
व्यजनम्vyajanamFan
युतकम्yutakamShirt
सोपानम्sopanamStep
पिञ्जःpinjahaSwitch
भित्तिःbhittihiWall
गणकयन्त्रम्ganakayantramComputer
दिनपत्रिकाdinapatrikaaDaily paper
वारपत्रिकाvaarapatrikaaWeekly paper
मासपत्रिकाmaasapatrikaaMonthly paper
आसन्दःaasandahaChair
भित्तिघटिःbhittighatihiWall clock
सम्मार्जनीsammaarjaneeBroom
ऊरुकम्oorukamPants
कुञ्चिकाkunchikaaKey
शिरस्त्रम्shirastramCap
लेखनीlekhaneePen
अङ्कनीankaneePencil
कोशःkoshahaPocket
स्वेदकःsvedakahaSweater
धनम्dhanamMoney
विरामःviraamahaHoliday
योजिनीyojineeStapler
नखकर्तरीnakhakartareeNail cutter
स्नानगृहम्snaanagrahamBathroom
प्रोञ्छःpronchahaTowel
दन्तफेनःdantaphenahaToothpaste
फेनकम्phenakamSoap
कूर्चःkoorchahaBrush
क्षुरपत्रम्ksurapatramBlade
पिठरःpitharahaBoiler
उष्णजलम्ushnajalamHot water
शीतजलम्sheetajalamCold water
नालःnaalahaTap
फेनकपेटिकाphenakapetikaaSoap box
दन्तकूर्चःdantakoorchahaToothbrush
दन्तचूर्णःdantachoornahaTeeth powder
द्रोणीdroneeBucket
पाकशालाpaakashaalaaKitchen
तैलम्tailamOil
नवनीतम्navaneetamButter
घृतम्ghratamGhee
भोजनपीठम्bhojanapeethamDining table
पत्रालयःpatraalayahaPost office
मषीपःmasheepahaInk-pad
मूल्याङ्कःmoolyaankahaStamp
पत्रपेटिकाpatrapetekaaPost box
अन्तर्देशीयपत्रम्antardesheeyapatramInland letter
समपत्रम्samapatramPostcard
पत्रवितारकःpatravitaarakahaPostman
मृदुमुद्राmradumudraaSeal

सामान्य बोलचाल के संस्कृत शब्द | Basic Sanskrit Words With Hindi Meaning

संस्कृतहिंदीअंग्रेजी
अहम्मैंI
त्वम्तुम (एकवचन)you (singular)
यूयम्, वस्तुम (बहुवचन)you (plural)
सः, सा, तत्वहhe, she, it
तेवेthey
वयम्, नस्हमwe
कौनwho
कुत्रकहाँwhere
तत्रवहांthere
अत्रयहाँhere
किम्क्याwhat
कदाकबwhen
तत्वहthat
इदम्यहthis
कथम्कैसेhow
बहुकईmany
सर्वसभीall
अल्पकमfew
किञ्चिद्कुछsome
नहींnot
किमर्थंक्योंWhy
आम्हाँYes
अन्यअन्यother
अल्पथोड़ा या छोटाsmall
दीर्घलम्बाlong
महत्बड़ाbig
तनुपतलाthin
ह्रस्वछोटाshort
अप्, वारि, उदन्पानीwater
वायुहवाwind
अग्निआगfire
हिमबर्फice
आकाशआसमानsky
क्षम्धरतीearth
समुद्रसमुद्रsea
नदीनदीriver
रेणुधूलdust
लवणनमकsalt
सहसाथwith
हिक्योंकिbecause
यदियदिif
औरand
नेदनजदीकnear
वृद्धपुरानाold
नवनयाnew
दिन, दिवसदिनday
रात्रि, रजनीरातnight
वर्षवर्षyear
कृष्णकालाblack
श्वेतसफ़ेदwhite
हरित्हराgreen
रक्तलालred
पीतपीलाyellow
नभस्बादलcloud
अश्मन्पत्थरstone
सरस्झीलlake
वर्षवर्षाrain
नक्षत्रताराstar
सूर्यसूर्यsun
मास, चन्द्रमस्चाँदmoon
धूमधुंआsmoke
पथसड़कroad
शीतठंडाcold
तप्तगर्मwarm
गिरिपहाड़mountain
वृत्तगोलround
शुष्कसुखाdry
आर्द्रगीलाwet
सव्यबाएँleft
दक्षिणदाएंright
नामन्नामname
एकएकone
द्विदोtwo
त्रितीनthree
चतुर्चारfourfour
पञ्चन्पांचfive
पुरुषपुरुषman
स्त्रीमहिलाwoman
मनुष्य, मानवव्यक्तिman
बालबच्चाchild
पितृपिताfather
मातृमाताmother
पतिपतिhusband
भार्यापत्नीwife
केशबालhair
शिरस्सरhead
वक्त्रमुंहmouth
अक्षिआंखeye
कर्णकानear
नासानाकnose
दन्तदांतtooth
जिह्वाजीभtongue
नखनाख़ूनfingernail
हस्तहाथhand
उदरपेटbelly
गलगर्दनneck
अन्त्रआंतguts
हृदयदिलheart
जङ्घटांगleg
जानुघुटनाknee
पदपांवfoot
वसुअच्छाgood
शुद्धसहीcorrect
अस्थिहड्डीbone
पुच्छपूंछtail
वृक्षपेड़tree
फलफलfruit
श्वन्कुताdog