Class 7 Sanskrit Chapter 8
अष्टमः पाठः- त्रिवर्णः ध्वजः
Question 1: शुद्धकथनस्य समक्षम् 'आम्' अशुद्धकथनस्य समक्षं 'न' इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। | |
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। | |
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। | |
(घ) चक्रे त्रिंशत् अराः सन्ति | |
(ङ) चक्रं प्रगतेः द्योतकम्। |
ANSWER:
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति। | आम् |
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः अस्ति। | न |
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः अस्ति। | आम् |
(घ) चक्रे त्रिंशत् अराः सन्ति | न |
(ङ) चक्रं प्रगतेः द्योतकम्। | आम् |
Question 2: अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत-
पदानि | विभक्तिः | वचनम् |
यथा- त्रयाणाम् | षष्ठी | बहुवचनम् |
समृद्धेः | ................ | ............... |
वर्णानाम् | ............... | ............... |
उत्साहस्य | ............... | ............... |
नागरिकैः | ............... | ............... |
सात्त्विकतायाः | ............... | ............... |
प्राणानाम् | ............... | ............... |
सभायाम् | ............... | ............... |
ANSWER:
पदानि | विभक्ति: | वचनम् |
यथा- त्रयाणाम् | षष्ठी | बहुवचनम् |
समृद्धे: | षष्ठी | एकवचनम् |
वर्णानाम् | षष्ठी | बहुवचनम् |
उत्साहस्य | षष्ठी | एकवचनम् |
नागरिकै: | तृतीया | बहुवचनम् |
सातित्त्वकतायाः | षष्ठी | एकवचनम् |
प्राणानाम् | षष्ठी | बहुवचनम् |
सभायाम् | सप्तमी | एकवचनम् |
Question 3: एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
ANSWER:
(क) अस्माकं ध्वजे त्रयः वर्णाः सन्ति।
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।
(ग) अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।
(घ) त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।
Question 4: एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य सूचकः अस्ति?
(ख) अशोकस्तम्भः कुत्र अस्ति?
(ग) त्रिवर्णध्वजस्य उत्तालनं कदा भवति?
(घ) अशोकचक्रे कति अराः सन्ति?
ANSWER:
(क) अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः शुचितायाः च सूचकः अस्ति।
(ख) अशोकस्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तालन स्वतंत्रतादिवसे गणतंत्रतादिवसे च भवति।
(घ) अशोकचक्रे चतुर्विंशतिः अराः सन्ति।
Question 5: अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी भवेत्।
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
(ग) एतत् सर्वम् अस्माकं नेतृणां सद्बुद्धेः सत्फलम्।
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः भवेत्।
ANSWER:
(क) अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् किम् वयं न कुर्याम?
(ग) एतत् सर्वम् अस्माकं नेतृणां कैः सत्फलम्?
(घ) कस्य समक्षं विजयः सुनिश्चितः भवेत्?
Question 6: उदाहरणानुसारं समुचितैः पदैः रिक्तस्थानानि पूरयत-
शब्दाः | विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा- पट्टिका | षष्ठी | पट्टिकायाः | पट्टिकयोः | पट्टिकानाम् |
अग्निशिखा | सप्तमी | अग्निशिखायाम् | .................. | .................. |
सभा | चतुर्थी | .................. | सभाभ्याम् | .................. |
अहिंसा | द्वितीया | अहिंसाम् | .................. | .................. |
सफलता | पञ्चमी | .................. | सफलताभ्याम् | .................. |
सूचिका | तृतीया | सूचिकया | .................. | .................. |
ANSWER:
शब्दा: | विभक्ति: | एकवचनम् | द्विवचनम् | बहुवचनम् |
यथा पट्टिका | षष्ठी | पट्टिकाया: | पट्टिकयो: | पट्टिकानाम्: |
अग्निशिखा | सप्तमी | अग्निशिखायाम् | अग्निशिखयो: | अग्निशिखासु |
सभा | चतुर्थी | सभायै | सभाभ्याम् | सभाभ्य: |
अहिंसा | द्वितीया | अहिंसाम् | अहिंसे | अहिंसा: |
सफलता | पञ्चमी | सफलतया: | सफलताभ्याम् | सफलताभ्य: |
सूचिका | तृतीया | सूचिकया | सूचिकाभ्याम् | सूचिकाभि: |
Question 7:
समुचितमेलनं कृत्वा लिखत-
क | ख |
केशरवर्णः | प्रगतेः न्यायस्य च प्रवर्तकम्। |
हरितवर्णः | 22 जुलाई 1947 तमे वर्षे जातम्। |
अशोकचक्रम् | शौर्यस्य त्यागस्य च सूचकः। |
त्रिवर्णः ध्वजः | सुषमायाः उर्वरतायाः च सूचकः। |
त्रिवर्णध्वजस्य स्वीकरणं | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |
ANSWER:
क | ख |
केशरवर्णः | शौर्यस्य त्यागस्य च सूचकः। |
हरितवर्णः | सुषमायाः उर्वरतायाः च सूचकः। |
अशोकचक्रम् | प्रगतेः न्यायस्य च प्रवर्तकम्। |
त्रिवर्णः ध्वजः | स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः। |
त्रिवर्णध्वजस्य स्वीकरणं | 22 जुलाई 1947 तमे वर्षे जातम्। |